A 329-9 Ekādaśīmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 329/9
Title: Ekādaśīmāhātmya
Dimensions: 26 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1923
Acc No.: NAK 4/718
Remarks:
Reel No. A 329-9 Inventory No. 80454
Title Ekādaśīmahātmya
Remarks assigned to the Skandapurāṇa
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 10.0 cm
Folios 30
Lines per Folio 7–9 irregular
Foliation figures in the( ?)
Date of Copying SAM 1923 ŚS 1788
Place of Deposit NAK
Accession No. 4/718/17
Manuscript Features
Stamp śrīhayagrīvo vijayate / Vīrapustakālaya
Missing foll. 8,9,10,14,15,16,17,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yudhiṣṭhira uvāca ||
jyeṣṭhaśukle nirjalāyā māhātmyaṃ saṃśrutaṃ mayā ||
āṣāḍhakṛṣṇapakṣe tu kimākhyaikādaśī bhavet || 1 ||
kathayuasva prasādena mamāgre madhusūdana ||
śrīkṛṣṇa uvāca ||
vratānām uttamaṃ rājan kathayāmi tavāgrataḥ || 2 ||
sarvapāpakṣayakayaṃ bhuktimuktipradāyakaṃ ||
āṣāḍhasyā ʼsite pakṣe yoginītyabhidhānataḥ || 3 || (fol. 1r1–4)
End
gurupūjā tataḥ kāryā bhojanācchādanādibhiḥ ||
dakṣīnābhiś ca devarṣeḥ tuṣṭyarthṃ cakrapāṇinaḥ || 62 ||
śrīkṛṣṇa uvāca || ||
brahmaṇā kathitā hyetan nāradāya vipṛchate (!) ||
tad etat te mayākhyātaṃ yudhiṣṭhira samagrataḥ || 63 ||
ekādaśīnāṃ māhātmyaṃ śṛṇuyād yaś ca vā paṭhet ||
vidhūya sarvapāpāni viṣṇulokamavāpnuyāt || 64 || || (fol. 29v7–30r2)
Colophon
iti śrīskandapurāṇe kārttika śuklaikādaśī haribodhinī samūrṇṇa || || || śrīviṣṇave namaḥ || || śubham || || iti sarvvapurāṇoktaikādaśī ca māhātmyakaṃ || śrīkṛṣṇenāthakathitaṃ dharmarājāya pṛcchate || 1 || śrīśāke1788 samvat 1923 sālamiti kārttika śukla 10 roja 7 śubham (fol. 30r2–5)
Microfilm Details
Reel No. A 329/9
Date of Filming 25-04-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 29-03-2004
Bibliography