A 329-9 Ekādaśīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 329/9
Title: Ekādaśīmāhātmya
Dimensions: 26 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1923
Acc No.: NAK 4/718
Remarks:


Reel No. A 329-9 Inventory No. 80454

Title Ekādaśīmahātmya

Remarks assigned to the Skandapurāṇa

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 10.0 cm

Folios 30

Lines per Folio 7–9 irregular

Foliation figures in the( ?)

Date of Copying SAM 1923 ŚS 1788

Place of Deposit NAK

Accession No. 4/718/17

Manuscript Features

Stamp śrīhayagrīvo vijayate / Vīrapustakālaya

Missing foll. 8,9,10,14,15,16,17,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

yudhiṣṭhira uvāca ||

jyeṣṭhaśukle nirjalāyā māhātmyaṃ saṃśrutaṃ mayā ||

āṣāḍhakṛṣṇapakṣe tu kimākhyaikādaśī bhavet || 1 ||

kathayuasva prasādena mamāgre madhusūdana ||

śrīkṛṣṇa uvāca ||

vratānām uttamaṃ rājan kathayāmi tavāgrataḥ || 2 ||

sarvapāpakṣayakayaṃ bhuktimuktipradāyakaṃ ||

āṣāḍhasyā ʼsite pakṣe yoginītyabhidhānataḥ || 3 || (fol. 1r1–4)

End

gurupūjā tataḥ kāryā bhojanācchādanādibhiḥ || 

dakṣīnābhiś ca devarṣeḥ tuṣṭyarthṃ cakrapāṇinaḥ || 62 ||

śrīkṛṣṇa uvāca || ||

brahmaṇā kathitā hyetan nāradāya vipṛchate (!) ||

tad etat te mayākhyātaṃ yudhiṣṭhira samagrataḥ || 63 ||

ekādaśīnāṃ māhātmyaṃ śṛṇuyād yaś ca vā paṭhet ||

vidhūya sarvapāpāni viṣṇulokamavāpnuyāt || 64 || || (fol. 29v7–30r2)

Colophon

iti śrīskandapurāṇe kārttika śuklaikādaśī haribodhinī samūrṇṇa || ||  ||  śrīviṣṇave namaḥ || || śubham || || iti sarvvapurāṇoktaikādaśī ca māhātmyakaṃ ||  śrīkṛṣṇenāthakathitaṃ dharmarājāya pṛcchate || 1 || śrīśāke1788 samvat 1923 sālamiti kārttika śukla 10 roja 7 śubham (fol. 30r2–5)

Microfilm Details

Reel No. A 329/9

Date of Filming 25-04-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 29-03-2004

Bibliography